A 390-7 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/7
Title: Meghadūta
Dimensions: 29.7 x 8.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1579
Remarks:
Reel No. A 390-7 Inventory No. 38241
Title Meghadūtaṭīkā
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 29.7 x 8.3 cm
Folios 17
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/1579
Manuscript Features
Excerpts
Beginning
❖ śrīkālikāyai namaḥ ||
kaścid iti ||
kaścid yakṣaḥ rāmagiryāśrameṣu vasatiñ cakre vāsasthānam akarot rāmeṇopalakṣi(2)to giriḥ rāmagiris mālyavān tasyāśrameṣu atra virahānaladagdhadahena rāmacandreṇa yathā priyatamā sītā prāptā tathāʼaha(3)m api priyatamāṃ prāpasāmītyāśayād avasat || (fol. 1v1–3)
End
prālayeti || || ||
(6) tena vatmanā (!) udīcīṃ uttarādiśaṃ tvaṃ anusareḥ gamiṣyasi tena kena yat krauñcarandhraṃ krauñcasya parvvataviśeṣasya chidraṃ (kathaṃ)(7)bhūtaṃ bhṛgupate (!) paraśurāmasya yatayaśaḥ tasya vartma mār(ggaṃ) kiṃ prā[[le]]yādreḥ himārayasya (!) upataṭaṃ taṭasamīpe tāṃs (tāṃ vi)(8)śeṣān atikramya gamayitvā tad abhyantaravarttikinnarādīn purā paraśurāmena krauñcāṃvareṇa(lena viha ihi ) purāṇaṃ vartma kathaṃ (9) bhūtaṃ sahadvārāṃ haṃsās tu varṣāyāṃ pratisaṃvatsaraṃ tena pathā mānasaṃ yāntīti śrutiḥ tvaṃ kīdṛk tiryyagāyāmena dai(rghya) -(!) (fol. 17v5–9)
Colophon
Microfilm Details
Reel No. A 390/7
Date of Filming 13-07-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 09-08-2006
Bibliography