A 390-7 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/7
Title: Meghadūta
Dimensions: 29.7 x 8.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1579
Remarks:


Reel No. A 390-7 Inventory No. 38241

Title Meghadūtaṭīkā

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.7 x 8.3 cm

Folios 17

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1579

Manuscript Features

Excerpts

Beginning

❖ śrīkālikāyai namaḥ || 

kaścid iti || 

kaścid yakṣaḥ rāmagiryāśrameṣu vasatiñ cakre vāsasthānam akarot rāmeṇopalakṣi(2)to giriḥ rāmagiris mālyavān tasyāśrameṣu atra virahānaladagdhadahena rāmacandreṇa yathā priyatamā sītā prāptā tathāʼaha(3)m api priyatamāṃ prāpasāmītyāśayād avasat || (fol. 1v1–3)

End

prālayeti || || ||

(6) tena vatmanā (!) udīcīṃ uttarādiśaṃ tvaṃ anusareḥ gamiṣyasi tena kena yat krauñcarandhraṃ krauñcasya parvvataviśeṣasya chidraṃ (kathaṃ)(7)bhūtaṃ bhṛgupate (!) paraśurāmasya yatayaśaḥ tasya vartma mār(ggaṃ) kiṃ prā[[le]]yādreḥ himārayasya (!) upataṭaṃ taṭasamīpe tāṃs (tāṃ vi)(8)śeṣān atikramya gamayitvā tad abhyantaravarttikinnarādīn purā paraśurāmena krauñcāṃvareṇa(lena viha ihi ) purāṇaṃ vartma kathaṃ (9) bhūtaṃ sahadvārāṃ haṃsās tu varṣāyāṃ pratisaṃvatsaraṃ tena pathā mānasaṃ yāntīti śrutiḥ tvaṃ kīdṛk tiryyagāyāmena dai(rghya) -(!) (fol. 17v5–9)

Colophon

Microfilm Details

Reel No. A 390/7

Date of Filming 13-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 09-08-2006

Bibliography